कृदन्तरूपाणि - उप + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचहनम्
अनीयर्
उपचहनीयः - उपचहनीया
ण्वुल्
उपचाहकः - उपचाहिका
तुमुँन्
उपचहितुम्
तव्य
उपचहितव्यः - उपचहितव्या
तृच्
उपचहिता - उपचहित्री
ल्यप्
उपचह्य
क्तवतुँ
उपचहितवान् - उपचहितवती
क्त
उपचहितः - उपचहिता
शतृँ
उपचहन् - उपचहन्ती
ण्यत्
उपचाह्यः - उपचाह्या
अच्
उपचहः - उपचहा
घञ्
उपचाहः
क्तिन्
उपचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः