कृदन्तरूपाणि - परा + चह् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचहनम्
अनीयर्
पराचहनीयः - पराचहनीया
ण्वुल्
पराचाहकः - पराचाहिका
तुमुँन्
पराचहितुम्
तव्य
पराचहितव्यः - पराचहितव्या
तृच्
पराचहिता - पराचहित्री
ल्यप्
पराचह्य
क्तवतुँ
पराचहितवान् - पराचहितवती
क्त
पराचहितः - पराचहिता
शतृँ
पराचहन् - पराचहन्ती
ण्यत्
पराचाह्यः - पराचाह्या
अच्
पराचहः - पराचहा
घञ्
पराचाहः
क्तिन्
पराचाढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः