कृदन्तरूपाणि - सम् + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्लाखनम्
अनीयर्
संश्लाखनीयः - संश्लाखनीया
ण्वुल्
संश्लाखकः - संश्लाखिका
तुमुँन्
संश्लाखयितुम्
तव्य
संश्लाखयितव्यः - संश्लाखयितव्या
तृच्
संश्लाखयिता - संश्लाखयित्री
ल्यप्
संश्लाख्य
क्तवतुँ
संश्लाखितवान् - संश्लाखितवती
क्त
संश्लाखितः - संश्लाखिता
शतृँ
संश्लाखयन् - संश्लाखयन्ती
शानच्
संश्लाखयमानः - संश्लाखयमाना
यत्
संश्लाख्यः - संश्लाख्या
अच्
संश्लाखः - संश्लाखा
युच्
संश्लाखना


सनादि प्रत्ययाः

उपसर्गाः