कृदन्तरूपाणि - परि + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लाखनम्
अनीयर्
परिश्लाखनीयः - परिश्लाखनीया
ण्वुल्
परिश्लाखकः - परिश्लाखिका
तुमुँन्
परिश्लाखयितुम्
तव्य
परिश्लाखयितव्यः - परिश्लाखयितव्या
तृच्
परिश्लाखयिता - परिश्लाखयित्री
ल्यप्
परिश्लाख्य
क्तवतुँ
परिश्लाखितवान् - परिश्लाखितवती
क्त
परिश्लाखितः - परिश्लाखिता
शतृँ
परिश्लाखयन् - परिश्लाखयन्ती
शानच्
परिश्लाखयमानः - परिश्लाखयमाना
यत्
परिश्लाख्यः - परिश्लाख्या
अच्
परिश्लाखः - परिश्लाखा
युच्
परिश्लाखना


सनादि प्रत्ययाः

उपसर्गाः