कृदन्तरूपाणि - अधि + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्लाखनम्
अनीयर्
अधिश्लाखनीयः - अधिश्लाखनीया
ण्वुल्
अधिश्लाखकः - अधिश्लाखिका
तुमुँन्
अधिश्लाखयितुम्
तव्य
अधिश्लाखयितव्यः - अधिश्लाखयितव्या
तृच्
अधिश्लाखयिता - अधिश्लाखयित्री
ल्यप्
अधिश्लाख्य
क्तवतुँ
अधिश्लाखितवान् - अधिश्लाखितवती
क्त
अधिश्लाखितः - अधिश्लाखिता
शतृँ
अधिश्लाखयन् - अधिश्लाखयन्ती
शानच्
अधिश्लाखयमानः - अधिश्लाखयमाना
यत्
अधिश्लाख्यः - अधिश्लाख्या
अच्
अधिश्लाखः - अधिश्लाखा
युच्
अधिश्लाखना


सनादि प्रत्ययाः

उपसर्गाः