कृदन्तरूपाणि - अधि + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्लाखनम्
अनीयर्
अधिश्लाखनीयः - अधिश्लाखनीया
ण्वुल्
अधिश्लाखकः - अधिश्लाखिका
तुमुँन्
अधिश्लाखितुम्
तव्य
अधिश्लाखितव्यः - अधिश्लाखितव्या
तृच्
अधिश्लाखिता - अधिश्लाखित्री
ल्यप्
अधिश्लाख्य
क्तवतुँ
अधिश्लाखितवान् - अधिश्लाखितवती
क्त
अधिश्लाखितः - अधिश्लाखिता
शतृँ
अधिश्लाखन् - अधिश्लाखन्ती
ण्यत्
अधिश्लाख्यः - अधिश्लाख्या
अच्
अधिश्लाखः - अधिश्लाखा
घञ्
अधिश्लाखः
अधिश्लाखा


सनादि प्रत्ययाः

उपसर्गाः