कृदन्तरूपाणि - प्रति + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लाखनम्
अनीयर्
प्रतिश्लाखनीयः - प्रतिश्लाखनीया
ण्वुल्
प्रतिश्लाखकः - प्रतिश्लाखिका
तुमुँन्
प्रतिश्लाखयितुम्
तव्य
प्रतिश्लाखयितव्यः - प्रतिश्लाखयितव्या
तृच्
प्रतिश्लाखयिता - प्रतिश्लाखयित्री
ल्यप्
प्रतिश्लाख्य
क्तवतुँ
प्रतिश्लाखितवान् - प्रतिश्लाखितवती
क्त
प्रतिश्लाखितः - प्रतिश्लाखिता
शतृँ
प्रतिश्लाखयन् - प्रतिश्लाखयन्ती
शानच्
प्रतिश्लाखयमानः - प्रतिश्लाखयमाना
यत्
प्रतिश्लाख्यः - प्रतिश्लाख्या
अच्
प्रतिश्लाखः - प्रतिश्लाखा
युच्
प्रतिश्लाखना


सनादि प्रत्ययाः

उपसर्गाः