कृदन्तरूपाणि - प्रति + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लाखनम्
अनीयर्
प्रतिश्लाखनीयः - प्रतिश्लाखनीया
ण्वुल्
प्रतिश्लाखकः - प्रतिश्लाखिका
तुमुँन्
प्रतिश्लाखितुम्
तव्य
प्रतिश्लाखितव्यः - प्रतिश्लाखितव्या
तृच्
प्रतिश्लाखिता - प्रतिश्लाखित्री
ल्यप्
प्रतिश्लाख्य
क्तवतुँ
प्रतिश्लाखितवान् - प्रतिश्लाखितवती
क्त
प्रतिश्लाखितः - प्रतिश्लाखिता
शतृँ
प्रतिश्लाखन् - प्रतिश्लाखन्ती
ण्यत्
प्रतिश्लाख्यः - प्रतिश्लाख्या
अच्
प्रतिश्लाखः - प्रतिश्लाखा
घञ्
प्रतिश्लाखः
प्रतिश्लाखा


सनादि प्रत्ययाः

उपसर्गाः