कृदन्तरूपाणि - सु + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लाखनम्
अनीयर्
सुश्लाखनीयः - सुश्लाखनीया
ण्वुल्
सुश्लाखकः - सुश्लाखिका
तुमुँन्
सुश्लाखयितुम्
तव्य
सुश्लाखयितव्यः - सुश्लाखयितव्या
तृच्
सुश्लाखयिता - सुश्लाखयित्री
ल्यप्
सुश्लाख्य
क्तवतुँ
सुश्लाखितवान् - सुश्लाखितवती
क्त
सुश्लाखितः - सुश्लाखिता
शतृँ
सुश्लाखयन् - सुश्लाखयन्ती
शानच्
सुश्लाखयमानः - सुश्लाखयमाना
यत्
सुश्लाख्यः - सुश्लाख्या
अच्
सुश्लाखः - सुश्लाखा
युच्
सुश्लाखना


सनादि प्रत्ययाः

उपसर्गाः