कृदन्तरूपाणि - परा + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्लाखनम्
अनीयर्
पराश्लाखनीयः - पराश्लाखनीया
ण्वुल्
पराश्लाखकः - पराश्लाखिका
तुमुँन्
पराश्लाखयितुम्
तव्य
पराश्लाखयितव्यः - पराश्लाखयितव्या
तृच्
पराश्लाखयिता - पराश्लाखयित्री
ल्यप्
पराश्लाख्य
क्तवतुँ
पराश्लाखितवान् - पराश्लाखितवती
क्त
पराश्लाखितः - पराश्लाखिता
शतृँ
पराश्लाखयन् - पराश्लाखयन्ती
शानच्
पराश्लाखयमानः - पराश्लाखयमाना
यत्
पराश्लाख्यः - पराश्लाख्या
अच्
पराश्लाखः - पराश्लाखा
युच्
पराश्लाखना


सनादि प्रत्ययाः

उपसर्गाः