कृदन्तरूपाणि - अप + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लाखनम्
अनीयर्
अपश्लाखनीयः - अपश्लाखनीया
ण्वुल्
अपश्लाखकः - अपश्लाखिका
तुमुँन्
अपश्लाखयितुम्
तव्य
अपश्लाखयितव्यः - अपश्लाखयितव्या
तृच्
अपश्लाखयिता - अपश्लाखयित्री
ल्यप्
अपश्लाख्य
क्तवतुँ
अपश्लाखितवान् - अपश्लाखितवती
क्त
अपश्लाखितः - अपश्लाखिता
शतृँ
अपश्लाखयन् - अपश्लाखयन्ती
शानच्
अपश्लाखयमानः - अपश्लाखयमाना
यत्
अपश्लाख्यः - अपश्लाख्या
अच्
अपश्लाखः - अपश्लाखा
युच्
अपश्लाखना


सनादि प्रत्ययाः

उपसर्गाः