कृदन्तरूपाणि - अपि + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लाखनम्
अनीयर्
अपिश्लाखनीयः - अपिश्लाखनीया
ण्वुल्
अपिश्लाखकः - अपिश्लाखिका
तुमुँन्
अपिश्लाखयितुम्
तव्य
अपिश्लाखयितव्यः - अपिश्लाखयितव्या
तृच्
अपिश्लाखयिता - अपिश्लाखयित्री
ल्यप्
अपिश्लाख्य
क्तवतुँ
अपिश्लाखितवान् - अपिश्लाखितवती
क्त
अपिश्लाखितः - अपिश्लाखिता
शतृँ
अपिश्लाखयन् - अपिश्लाखयन्ती
शानच्
अपिश्लाखयमानः - अपिश्लाखयमाना
यत्
अपिश्लाख्यः - अपिश्लाख्या
अच्
अपिश्लाखः - अपिश्लाखा
युच्
अपिश्लाखना


सनादि प्रत्ययाः

उपसर्गाः