कृदन्तरूपाणि - उप + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लाखनम्
अनीयर्
उपश्लाखनीयः - उपश्लाखनीया
ण्वुल्
उपश्लाखकः - उपश्लाखिका
तुमुँन्
उपश्लाखयितुम्
तव्य
उपश्लाखयितव्यः - उपश्लाखयितव्या
तृच्
उपश्लाखयिता - उपश्लाखयित्री
ल्यप्
उपश्लाख्य
क्तवतुँ
उपश्लाखितवान् - उपश्लाखितवती
क्त
उपश्लाखितः - उपश्लाखिता
शतृँ
उपश्लाखयन् - उपश्लाखयन्ती
शानच्
उपश्लाखयमानः - उपश्लाखयमाना
यत्
उपश्लाख्यः - उपश्लाख्या
अच्
उपश्लाखः - उपश्लाखा
युच्
उपश्लाखना


सनादि प्रत्ययाः

उपसर्गाः