कृदन्तरूपाणि - अभि + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लाखनम्
अनीयर्
अभिश्लाखनीयः - अभिश्लाखनीया
ण्वुल्
अभिश्लाखकः - अभिश्लाखिका
तुमुँन्
अभिश्लाखयितुम्
तव्य
अभिश्लाखयितव्यः - अभिश्लाखयितव्या
तृच्
अभिश्लाखयिता - अभिश्लाखयित्री
ल्यप्
अभिश्लाख्य
क्तवतुँ
अभिश्लाखितवान् - अभिश्लाखितवती
क्त
अभिश्लाखितः - अभिश्लाखिता
शतृँ
अभिश्लाखयन् - अभिश्लाखयन्ती
शानच्
अभिश्लाखयमानः - अभिश्लाखयमाना
यत्
अभिश्लाख्यः - अभिश्लाख्या
अच्
अभिश्लाखः - अभिश्लाखा
युच्
अभिश्लाखना


सनादि प्रत्ययाः

उपसर्गाः