कृदन्तरूपाणि - अभि + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लाखनम्
अनीयर्
अभिश्लाखनीयः - अभिश्लाखनीया
ण्वुल्
अभिश्लाखकः - अभिश्लाखिका
तुमुँन्
अभिश्लाखितुम्
तव्य
अभिश्लाखितव्यः - अभिश्लाखितव्या
तृच्
अभिश्लाखिता - अभिश्लाखित्री
ल्यप्
अभिश्लाख्य
क्तवतुँ
अभिश्लाखितवान् - अभिश्लाखितवती
क्त
अभिश्लाखितः - अभिश्लाखिता
शतृँ
अभिश्लाखन् - अभिश्लाखन्ती
ण्यत्
अभिश्लाख्यः - अभिश्लाख्या
अच्
अभिश्लाखः - अभिश्लाखा
घञ्
अभिश्लाखः
अभिश्लाखा


सनादि प्रत्ययाः

उपसर्गाः