कृदन्तरूपाणि - सम् + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्लाखनम्
अनीयर्
संश्लाखनीयः - संश्लाखनीया
ण्वुल्
संश्लाखकः - संश्लाखिका
तुमुँन्
संश्लाखितुम्
तव्य
संश्लाखितव्यः - संश्लाखितव्या
तृच्
संश्लाखिता - संश्लाखित्री
ल्यप्
संश्लाख्य
क्तवतुँ
संश्लाखितवान् - संश्लाखितवती
क्त
संश्लाखितः - संश्लाखिता
शतृँ
संश्लाखन् - संश्लाखन्ती
ण्यत्
संश्लाख्यः - संश्लाख्या
अच्
संश्लाखः - संश्लाखा
घञ्
संश्लाखः
संश्लाखा


सनादि प्रत्ययाः

उपसर्गाः