कृदन्तरूपाणि - परा + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्लाखनम्
अनीयर्
पराश्लाखनीयः - पराश्लाखनीया
ण्वुल्
पराश्लाखकः - पराश्लाखिका
तुमुँन्
पराश्लाखितुम्
तव्य
पराश्लाखितव्यः - पराश्लाखितव्या
तृच्
पराश्लाखिता - पराश्लाखित्री
ल्यप्
पराश्लाख्य
क्तवतुँ
पराश्लाखितवान् - पराश्लाखितवती
क्त
पराश्लाखितः - पराश्लाखिता
शतृँ
पराश्लाखन् - पराश्लाखन्ती
ण्यत्
पराश्लाख्यः - पराश्लाख्या
अच्
पराश्लाखः - पराश्लाखा
घञ्
पराश्लाखः
पराश्लाखा


सनादि प्रत्ययाः

उपसर्गाः