कृदन्तरूपाणि - नि + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्लाखनम्
अनीयर्
निश्लाखनीयः - निश्लाखनीया
ण्वुल्
निश्लाखकः - निश्लाखिका
तुमुँन्
निश्लाखितुम्
तव्य
निश्लाखितव्यः - निश्लाखितव्या
तृच्
निश्लाखिता - निश्लाखित्री
ल्यप्
निश्लाख्य
क्तवतुँ
निश्लाखितवान् - निश्लाखितवती
क्त
निश्लाखितः - निश्लाखिता
शतृँ
निश्लाखन् - निश्लाखन्ती
ण्यत्
निश्लाख्यः - निश्लाख्या
अच्
निश्लाखः - निश्लाखा
घञ्
निश्लाखः
निश्लाखा


सनादि प्रत्ययाः

उपसर्गाः