कृदन्तरूपाणि - अपि + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लाखनम्
अनीयर्
अपिश्लाखनीयः - अपिश्लाखनीया
ण्वुल्
अपिश्लाखकः - अपिश्लाखिका
तुमुँन्
अपिश्लाखितुम्
तव्य
अपिश्लाखितव्यः - अपिश्लाखितव्या
तृच्
अपिश्लाखिता - अपिश्लाखित्री
ल्यप्
अपिश्लाख्य
क्तवतुँ
अपिश्लाखितवान् - अपिश्लाखितवती
क्त
अपिश्लाखितः - अपिश्लाखिता
शतृँ
अपिश्लाखन् - अपिश्लाखन्ती
ण्यत्
अपिश्लाख्यः - अपिश्लाख्या
अच्
अपिश्लाखः - अपिश्लाखा
घञ्
अपिश्लाखः
अपिश्लाखा


सनादि प्रत्ययाः

उपसर्गाः