कृदन्तरूपाणि - अप + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लाखनम्
अनीयर्
अपश्लाखनीयः - अपश्लाखनीया
ण्वुल्
अपश्लाखकः - अपश्लाखिका
तुमुँन्
अपश्लाखितुम्
तव्य
अपश्लाखितव्यः - अपश्लाखितव्या
तृच्
अपश्लाखिता - अपश्लाखित्री
ल्यप्
अपश्लाख्य
क्तवतुँ
अपश्लाखितवान् - अपश्लाखितवती
क्त
अपश्लाखितः - अपश्लाखिता
शतृँ
अपश्लाखन् - अपश्लाखन्ती
ण्यत्
अपश्लाख्यः - अपश्लाख्या
अच्
अपश्लाखः - अपश्लाखा
घञ्
अपश्लाखः
अपश्लाखा


सनादि प्रत्ययाः

उपसर्गाः