कृदन्तरूपाणि - निर् + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्लाखनम् / निश्श्लाखनम्
अनीयर्
निःश्लाखनीयः / निश्श्लाखनीयः - निःश्लाखनीया / निश्श्लाखनीया
ण्वुल्
निःश्लाखकः / निश्श्लाखकः - निःश्लाखिका / निश्श्लाखिका
तुमुँन्
निःश्लाखयितुम् / निश्श्लाखयितुम्
तव्य
निःश्लाखयितव्यः / निश्श्लाखयितव्यः - निःश्लाखयितव्या / निश्श्लाखयितव्या
तृच्
निःश्लाखयिता / निश्श्लाखयिता - निःश्लाखयित्री / निश्श्लाखयित्री
ल्यप्
निःश्लाख्य / निश्श्लाख्य
क्तवतुँ
निःश्लाखितवान् / निश्श्लाखितवान् - निःश्लाखितवती / निश्श्लाखितवती
क्त
निःश्लाखितः / निश्श्लाखितः - निःश्लाखिता / निश्श्लाखिता
शतृँ
निःश्लाखयन् / निश्श्लाखयन् - निःश्लाखयन्ती / निश्श्लाखयन्ती
शानच्
निःश्लाखयमानः / निश्श्लाखयमानः - निःश्लाखयमाना / निश्श्लाखयमाना
यत्
निःश्लाख्यः / निश्श्लाख्यः - निःश्लाख्या / निश्श्लाख्या
अच्
निःश्लाखः / निश्श्लाखः - निःश्लाखा - निश्श्लाखा
युच्
निःश्लाखना / निश्श्लाखना


सनादि प्रत्ययाः

उपसर्गाः