कृदन्तरूपाणि - अनु + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्लाखनम्
अनीयर्
अनुश्लाखनीयः - अनुश्लाखनीया
ण्वुल्
अनुश्लाखकः - अनुश्लाखिका
तुमुँन्
अनुश्लाखयितुम्
तव्य
अनुश्लाखयितव्यः - अनुश्लाखयितव्या
तृच्
अनुश्लाखयिता - अनुश्लाखयित्री
ल्यप्
अनुश्लाख्य
क्तवतुँ
अनुश्लाखितवान् - अनुश्लाखितवती
क्त
अनुश्लाखितः - अनुश्लाखिता
शतृँ
अनुश्लाखयन् - अनुश्लाखयन्ती
शानच्
अनुश्लाखयमानः - अनुश्लाखयमाना
यत्
अनुश्लाख्यः - अनुश्लाख्या
अच्
अनुश्लाखः - अनुश्लाखा
युच्
अनुश्लाखना


सनादि प्रत्ययाः

उपसर्गाः