कृदन्तरूपाणि - वि + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्लाखनम्
अनीयर्
विश्लाखनीयः - विश्लाखनीया
ण्वुल्
विश्लाखकः - विश्लाखिका
तुमुँन्
विश्लाखयितुम्
तव्य
विश्लाखयितव्यः - विश्लाखयितव्या
तृच्
विश्लाखयिता - विश्लाखयित्री
ल्यप्
विश्लाख्य
क्तवतुँ
विश्लाखितवान् - विश्लाखितवती
क्त
विश्लाखितः - विश्लाखिता
शतृँ
विश्लाखयन् - विश्लाखयन्ती
शानच्
विश्लाखयमानः - विश्लाखयमाना
यत्
विश्लाख्यः - विश्लाख्या
अच्
विश्लाखः - विश्लाखा
युच्
विश्लाखना


सनादि प्रत्ययाः

उपसर्गाः