कृदन्तरूपाणि - अति + श्लाख् + णिच् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लाखनम्
अनीयर्
अतिश्लाखनीयः - अतिश्लाखनीया
ण्वुल्
अतिश्लाखकः - अतिश्लाखिका
तुमुँन्
अतिश्लाखयितुम्
तव्य
अतिश्लाखयितव्यः - अतिश्लाखयितव्या
तृच्
अतिश्लाखयिता - अतिश्लाखयित्री
ल्यप्
अतिश्लाख्य
क्तवतुँ
अतिश्लाखितवान् - अतिश्लाखितवती
क्त
अतिश्लाखितः - अतिश्लाखिता
शतृँ
अतिश्लाखयन् - अतिश्लाखयन्ती
शानच्
अतिश्लाखयमानः - अतिश्लाखयमाना
यत्
अतिश्लाख्यः - अतिश्लाख्या
अच्
अतिश्लाखः - अतिश्लाखा
युच्
अतिश्लाखना


सनादि प्रत्ययाः

उपसर्गाः