कृदन्तरूपाणि - सम् + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घोणनम् / संघोणनम्
अनीयर्
सङ्घोणनीयः / संघोणनीयः - सङ्घोणनीया / संघोणनीया
ण्वुल्
सङ्घोणकः / संघोणकः - सङ्घोणिका / संघोणिका
तुमुँन्
सङ्घोणितुम् / संघोणितुम्
तव्य
सङ्घोणितव्यः / संघोणितव्यः - सङ्घोणितव्या / संघोणितव्या
तृच्
सङ्घोणिता / संघोणिता - सङ्घोणित्री / संघोणित्री
ल्यप्
सङ्घुण्य / संघुण्य
क्तवतुँ
सङ्घुणितवान् / संघुणितवान् - सङ्घुणितवती / संघुणितवती
क्त
सङ्घुणितः / संघुणितः - सङ्घुणिता / संघुणिता
शतृँ
सङ्घुणन् / संघुणन् - सङ्घुणन्ती / सङ्घुणती / संघुणन्ती / संघुणती
ण्यत्
सङ्घोण्यः / संघोण्यः - सङ्घोण्या / संघोण्या
घञ्
सङ्घोणः / संघोणः
सङ्घुणः / संघुणः - सङ्घुणा / संघुणा
क्तिन्
सङ्घुणितिः / संघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः