कृदन्तरूपाणि - अव + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवघोणनम्
अनीयर्
अवघोणनीयः - अवघोणनीया
ण्वुल्
अवघोणकः - अवघोणिका
तुमुँन्
अवघोणितुम्
तव्य
अवघोणितव्यः - अवघोणितव्या
तृच्
अवघोणिता - अवघोणित्री
ल्यप्
अवघुण्य
क्तवतुँ
अवघुणितवान् - अवघुणितवती
क्त
अवघुणितः - अवघुणिता
शतृँ
अवघुणन् - अवघुणन्ती / अवघुणती
ण्यत्
अवघोण्यः - अवघोण्या
घञ्
अवघोणः
अवघुणः - अवघुणा
क्तिन्
अवघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः