कृदन्तरूपाणि - उप + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपघोणनम्
अनीयर्
उपघोणनीयः - उपघोणनीया
ण्वुल्
उपघोणकः - उपघोणिका
तुमुँन्
उपघोणितुम्
तव्य
उपघोणितव्यः - उपघोणितव्या
तृच्
उपघोणिता - उपघोणित्री
ल्यप्
उपघुण्य
क्तवतुँ
उपघुणितवान् - उपघुणितवती
क्त
उपघुणितः - उपघुणिता
शतृँ
उपघुणन् - उपघुणन्ती / उपघुणती
ण्यत्
उपघोण्यः - उपघोण्या
घञ्
उपघोणः
उपघुणः - उपघुणा
क्तिन्
उपघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः