कृदन्तरूपाणि - परि + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिघोणनम्
अनीयर्
परिघोणनीयः - परिघोणनीया
ण्वुल्
परिघोणकः - परिघोणिका
तुमुँन्
परिघोणितुम्
तव्य
परिघोणितव्यः - परिघोणितव्या
तृच्
परिघोणिता - परिघोणित्री
ल्यप्
परिघुण्य
क्तवतुँ
परिघुणितवान् - परिघुणितवती
क्त
परिघुणितः - परिघुणिता
शतृँ
परिघुणन् - परिघुणन्ती / परिघुणती
ण्यत्
परिघोण्यः - परिघोण्या
घञ्
परिघोणः
परिघुणः - परिघुणा
क्तिन्
परिघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः