कृदन्तरूपाणि - अभि + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिघोणनम्
अनीयर्
अभिघोणनीयः - अभिघोणनीया
ण्वुल्
अभिघोणकः - अभिघोणिका
तुमुँन्
अभिघोणितुम्
तव्य
अभिघोणितव्यः - अभिघोणितव्या
तृच्
अभिघोणिता - अभिघोणित्री
ल्यप्
अभिघुण्य
क्तवतुँ
अभिघुणितवान् - अभिघुणितवती
क्त
अभिघुणितः - अभिघुणिता
शतृँ
अभिघुणन् - अभिघुणन्ती / अभिघुणती
ण्यत्
अभिघोण्यः - अभिघोण्या
घञ्
अभिघोणः
अभिघुणः - अभिघुणा
क्तिन्
अभिघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः