कृदन्तरूपाणि - प्र + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रघोणनम्
अनीयर्
प्रघोणनीयः - प्रघोणनीया
ण्वुल्
प्रघोणकः - प्रघोणिका
तुमुँन्
प्रघोणितुम्
तव्य
प्रघोणितव्यः - प्रघोणितव्या
तृच्
प्रघोणिता - प्रघोणित्री
ल्यप्
प्रघुण्य
क्तवतुँ
प्रघुणितवान् - प्रघुणितवती
क्त
प्रघुणितः - प्रघुणिता
शतृँ
प्रघुणन् - प्रघुणन्ती / प्रघुणती
ण्यत्
प्रघोण्यः - प्रघोण्या
घञ्
प्रघोणः
प्रघुणः - प्रघुणा
क्तिन्
प्रघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः