कृदन्तरूपाणि - निस् + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्घोणनम्
अनीयर्
निर्घोणनीयः - निर्घोणनीया
ण्वुल्
निर्घोणकः - निर्घोणिका
तुमुँन्
निर्घोणितुम्
तव्य
निर्घोणितव्यः - निर्घोणितव्या
तृच्
निर्घोणिता - निर्घोणित्री
ल्यप्
निर्घुण्य
क्तवतुँ
निर्घुणितवान् - निर्घुणितवती
क्त
निर्घुणितः - निर्घुणिता
शतृँ
निर्घुणन् - निर्घुणन्ती / निर्घुणती
ण्यत्
निर्घोण्यः - निर्घोण्या
घञ्
निर्घोणः
निर्घुणः - निर्घुणा
क्तिन्
निर्घुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः