कृदन्तरूपाणि - दुर् + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्घोणनम्
अनीयर्
दुर्घोणनीयः - दुर्घोणनीया
ण्वुल्
दुर्घोणकः - दुर्घोणिका
तुमुँन्
दुर्घोणितुम्
तव्य
दुर्घोणितव्यः - दुर्घोणितव्या
तृच्
दुर्घोणिता - दुर्घोणित्री
ल्यप्
दुर्घुण्य
क्तवतुँ
दुर्घुणितवान् - दुर्घुणितवती
क्त
दुर्घुणितः - दुर्घुणिता
शतृँ
दुर्घुणन् - दुर्घुणन्ती / दुर्घुणती
ण्यत्
दुर्घोण्यः - दुर्घोण्या
घञ्
दुर्घोणः
दुर्घुणः - दुर्घुणा
क्तिन्
दुर्घुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः