कृदन्तरूपाणि - आङ् + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आघोणनम्
अनीयर्
आघोणनीयः - आघोणनीया
ण्वुल्
आघोणकः - आघोणिका
तुमुँन्
आघोणितुम्
तव्य
आघोणितव्यः - आघोणितव्या
तृच्
आघोणिता - आघोणित्री
ल्यप्
आघुण्य
क्तवतुँ
आघुणितवान् - आघुणितवती
क्त
आघुणितः - आघुणिता
शतृँ
आघुणन् - आघुणन्ती / आघुणती
ण्यत्
आघोण्यः - आघोण्या
घञ्
आघोणः
आघुणः - आघुणा
क्तिन्
आघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः