कृदन्तरूपाणि - नि + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निघोणनम्
अनीयर्
निघोणनीयः - निघोणनीया
ण्वुल्
निघोणकः - निघोणिका
तुमुँन्
निघोणितुम्
तव्य
निघोणितव्यः - निघोणितव्या
तृच्
निघोणिता - निघोणित्री
ल्यप्
निघुण्य
क्तवतुँ
निघुणितवान् - निघुणितवती
क्त
निघुणितः - निघुणिता
शतृँ
निघुणन् - निघुणन्ती / निघुणती
ण्यत्
निघोण्यः - निघोण्या
घञ्
निघोणः
निघुणः - निघुणा
क्तिन्
निघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः