कृदन्तरूपाणि - अति + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिघोणनम्
अनीयर्
अतिघोणनीयः - अतिघोणनीया
ण्वुल्
अतिघोणकः - अतिघोणिका
तुमुँन्
अतिघोणितुम्
तव्य
अतिघोणितव्यः - अतिघोणितव्या
तृच्
अतिघोणिता - अतिघोणित्री
ल्यप्
अतिघुण्य
क्तवतुँ
अतिघुणितवान् - अतिघुणितवती
क्त
अतिघुणितः - अतिघुणिता
शतृँ
अतिघुणन् - अतिघुणन्ती / अतिघुणती
ण्यत्
अतिघोण्यः - अतिघोण्या
घञ्
अतिघोणः
अतिघुणः - अतिघुणा
क्तिन्
अतिघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः