कृदन्तरूपाणि - वि + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विघोणनम्
अनीयर्
विघोणनीयः - विघोणनीया
ण्वुल्
विघोणकः - विघोणिका
तुमुँन्
विघोणितुम्
तव्य
विघोणितव्यः - विघोणितव्या
तृच्
विघोणिता - विघोणित्री
ल्यप्
विघुण्य
क्तवतुँ
विघुणितवान् - विघुणितवती
क्त
विघुणितः - विघुणिता
शतृँ
विघुणन् - विघुणन्ती / विघुणती
ण्यत्
विघोण्यः - विघोण्या
घञ्
विघोणः
विघुणः - विघुणा
क्तिन्
विघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः