कृदन्तरूपाणि - अपि + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिघोणनम्
अनीयर्
अपिघोणनीयः - अपिघोणनीया
ण्वुल्
अपिघोणकः - अपिघोणिका
तुमुँन्
अपिघोणितुम्
तव्य
अपिघोणितव्यः - अपिघोणितव्या
तृच्
अपिघोणिता - अपिघोणित्री
ल्यप्
अपिघुण्य
क्तवतुँ
अपिघुणितवान् - अपिघुणितवती
क्त
अपिघुणितः - अपिघुणिता
शतृँ
अपिघुणन् - अपिघुणन्ती / अपिघुणती
ण्यत्
अपिघोण्यः - अपिघोण्या
घञ्
अपिघोणः
अपिघुणः - अपिघुणा
क्तिन्
अपिघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः