कृदन्तरूपाणि - प्रति + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिघोणनम्
अनीयर्
प्रतिघोणनीयः - प्रतिघोणनीया
ण्वुल्
प्रतिघोणकः - प्रतिघोणिका
तुमुँन्
प्रतिघोणितुम्
तव्य
प्रतिघोणितव्यः - प्रतिघोणितव्या
तृच्
प्रतिघोणिता - प्रतिघोणित्री
ल्यप्
प्रतिघुण्य
क्तवतुँ
प्रतिघुणितवान् - प्रतिघुणितवती
क्त
प्रतिघुणितः - प्रतिघुणिता
शतृँ
प्रतिघुणन् - प्रतिघुणन्ती / प्रतिघुणती
ण्यत्
प्रतिघोण्यः - प्रतिघोण्या
घञ्
प्रतिघोणः
प्रतिघुणः - प्रतिघुणा
क्तिन्
प्रतिघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः