कृदन्तरूपाणि - अप + घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपघोणनम्
अनीयर्
अपघोणनीयः - अपघोणनीया
ण्वुल्
अपघोणकः - अपघोणिका
तुमुँन्
अपघोणितुम्
तव्य
अपघोणितव्यः - अपघोणितव्या
तृच्
अपघोणिता - अपघोणित्री
ल्यप्
अपघुण्य
क्तवतुँ
अपघुणितवान् - अपघुणितवती
क्त
अपघुणितः - अपघुणिता
शतृँ
अपघुणन् - अपघुणन्ती / अपघुणती
ण्यत्
अपघोण्यः - अपघोण्या
घञ्
अपघोणः
अपघुणः - अपघुणा
क्तिन्
अपघुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः