सु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रतुः / स्वीखांचक्रतुः / स्वीखाम्बभूवतुः / स्वीखांबभूवतुः / स्वीखामासतुः
स्वीखाञ्चक्रुः / स्वीखांचक्रुः / स्वीखाम्बभूवुः / स्वीखांबभूवुः / स्वीखामासुः
मध्यम
स्वीखाञ्चकर्थ / स्वीखांचकर्थ / स्वीखाम्बभूविथ / स्वीखांबभूविथ / स्वीखामासिथ
स्वीखाञ्चक्रथुः / स्वीखांचक्रथुः / स्वीखाम्बभूवथुः / स्वीखांबभूवथुः / स्वीखामासथुः
स्वीखाञ्चक्र / स्वीखांचक्र / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
उत्तम
स्वीखाञ्चकर / स्वीखांचकर / स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चकृव / स्वीखांचकृव / स्वीखाम्बभूविव / स्वीखांबभूविव / स्वीखामासिव
स्वीखाञ्चकृम / स्वीखांचकृम / स्वीखाम्बभूविम / स्वीखांबभूविम / स्वीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखाञ्चक्राते / स्वीखांचक्राते / स्वीखाम्बभूवाते / स्वीखांबभूवाते / स्वीखामासाते
स्वीखाञ्चक्रिरे / स्वीखांचक्रिरे / स्वीखाम्बभूविरे / स्वीखांबभूविरे / स्वीखामासिरे
मध्यम
स्वीखाञ्चकृषे / स्वीखांचकृषे / स्वीखाम्बभूविषे / स्वीखांबभूविषे / स्वीखामासिषे
स्वीखाञ्चक्राथे / स्वीखांचक्राथे / स्वीखाम्बभूवाथे / स्वीखांबभूवाथे / स्वीखामासाथे
स्वीखाञ्चकृढ्वे / स्वीखांचकृढ्वे / स्वीखाम्बभूविध्वे / स्वीखांबभूविध्वे / स्वीखाम्बभूविढ्वे / स्वीखांबभूविढ्वे / स्वीखामासिध्वे
उत्तम
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखाञ्चकृवहे / स्वीखांचकृवहे / स्वीखाम्बभूविवहे / स्वीखांबभूविवहे / स्वीखामासिवहे
स्वीखाञ्चकृमहे / स्वीखांचकृमहे / स्वीखाम्बभूविमहे / स्वीखांबभूविमहे / स्वीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः