अप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रतुः / अपेखांचक्रतुः / अपेखाम्बभूवतुः / अपेखांबभूवतुः / अपेखामासतुः
अपेखाञ्चक्रुः / अपेखांचक्रुः / अपेखाम्बभूवुः / अपेखांबभूवुः / अपेखामासुः
मध्यम
अपेखाञ्चकर्थ / अपेखांचकर्थ / अपेखाम्बभूविथ / अपेखांबभूविथ / अपेखामासिथ
अपेखाञ्चक्रथुः / अपेखांचक्रथुः / अपेखाम्बभूवथुः / अपेखांबभूवथुः / अपेखामासथुः
अपेखाञ्चक्र / अपेखांचक्र / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
उत्तम
अपेखाञ्चकर / अपेखांचकर / अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चकृव / अपेखांचकृव / अपेखाम्बभूविव / अपेखांबभूविव / अपेखामासिव
अपेखाञ्चकृम / अपेखांचकृम / अपेखाम्बभूविम / अपेखांबभूविम / अपेखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखाञ्चक्राते / अपेखांचक्राते / अपेखाम्बभूवाते / अपेखांबभूवाते / अपेखामासाते
अपेखाञ्चक्रिरे / अपेखांचक्रिरे / अपेखाम्बभूविरे / अपेखांबभूविरे / अपेखामासिरे
मध्यम
अपेखाञ्चकृषे / अपेखांचकृषे / अपेखाम्बभूविषे / अपेखांबभूविषे / अपेखामासिषे
अपेखाञ्चक्राथे / अपेखांचक्राथे / अपेखाम्बभूवाथे / अपेखांबभूवाथे / अपेखामासाथे
अपेखाञ्चकृढ्वे / अपेखांचकृढ्वे / अपेखाम्बभूविध्वे / अपेखांबभूविध्वे / अपेखाम्बभूविढ्वे / अपेखांबभूविढ्वे / अपेखामासिध्वे
उत्तम
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखाञ्चकृवहे / अपेखांचकृवहे / अपेखाम्बभूविवहे / अपेखांबभूविवहे / अपेखामासिवहे
अपेखाञ्चकृमहे / अपेखांचकृमहे / अपेखाम्बभूविमहे / अपेखांबभूविमहे / अपेखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः