सम् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समीखाञ्चकार / समीखांचकार / समीखाम्बभूव / समीखांबभूव / समीखामास
समीखाञ्चक्रतुः / समीखांचक्रतुः / समीखाम्बभूवतुः / समीखांबभूवतुः / समीखामासतुः
समीखाञ्चक्रुः / समीखांचक्रुः / समीखाम्बभूवुः / समीखांबभूवुः / समीखामासुः
मध्यम
समीखाञ्चकर्थ / समीखांचकर्थ / समीखाम्बभूविथ / समीखांबभूविथ / समीखामासिथ
समीखाञ्चक्रथुः / समीखांचक्रथुः / समीखाम्बभूवथुः / समीखांबभूवथुः / समीखामासथुः
समीखाञ्चक्र / समीखांचक्र / समीखाम्बभूव / समीखांबभूव / समीखामास
उत्तम
समीखाञ्चकर / समीखांचकर / समीखाञ्चकार / समीखांचकार / समीखाम्बभूव / समीखांबभूव / समीखामास
समीखाञ्चकृव / समीखांचकृव / समीखाम्बभूविव / समीखांबभूविव / समीखामासिव
समीखाञ्चकृम / समीखांचकृम / समीखाम्बभूविम / समीखांबभूविम / समीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समीखाञ्चक्रे / समीखांचक्रे / समीखाम्बभूवे / समीखांबभूवे / समीखामाहे
समीखाञ्चक्राते / समीखांचक्राते / समीखाम्बभूवाते / समीखांबभूवाते / समीखामासाते
समीखाञ्चक्रिरे / समीखांचक्रिरे / समीखाम्बभूविरे / समीखांबभूविरे / समीखामासिरे
मध्यम
समीखाञ्चकृषे / समीखांचकृषे / समीखाम्बभूविषे / समीखांबभूविषे / समीखामासिषे
समीखाञ्चक्राथे / समीखांचक्राथे / समीखाम्बभूवाथे / समीखांबभूवाथे / समीखामासाथे
समीखाञ्चकृढ्वे / समीखांचकृढ्वे / समीखाम्बभूविध्वे / समीखांबभूविध्वे / समीखाम्बभूविढ्वे / समीखांबभूविढ्वे / समीखामासिध्वे
उत्तम
समीखाञ्चक्रे / समीखांचक्रे / समीखाम्बभूवे / समीखांबभूवे / समीखामाहे
समीखाञ्चकृवहे / समीखांचकृवहे / समीखाम्बभूविवहे / समीखांबभूविवहे / समीखामासिवहे
समीखाञ्चकृमहे / समीखांचकृमहे / समीखाम्बभूविमहे / समीखांबभूविमहे / समीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः