उत् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रतुः / उदीखांचक्रतुः / उदीखाम्बभूवतुः / उदीखांबभूवतुः / उदीखामासतुः
उदीखाञ्चक्रुः / उदीखांचक्रुः / उदीखाम्बभूवुः / उदीखांबभूवुः / उदीखामासुः
मध्यम
उदीखाञ्चकर्थ / उदीखांचकर्थ / उदीखाम्बभूविथ / उदीखांबभूविथ / उदीखामासिथ
उदीखाञ्चक्रथुः / उदीखांचक्रथुः / उदीखाम्बभूवथुः / उदीखांबभूवथुः / उदीखामासथुः
उदीखाञ्चक्र / उदीखांचक्र / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उत्तम
उदीखाञ्चकर / उदीखांचकर / उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चकृव / उदीखांचकृव / उदीखाम्बभूविव / उदीखांबभूविव / उदीखामासिव
उदीखाञ्चकृम / उदीखांचकृम / उदीखाम्बभूविम / उदीखांबभूविम / उदीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखाञ्चक्राते / उदीखांचक्राते / उदीखाम्बभूवाते / उदीखांबभूवाते / उदीखामासाते
उदीखाञ्चक्रिरे / उदीखांचक्रिरे / उदीखाम्बभूविरे / उदीखांबभूविरे / उदीखामासिरे
मध्यम
उदीखाञ्चकृषे / उदीखांचकृषे / उदीखाम्बभूविषे / उदीखांबभूविषे / उदीखामासिषे
उदीखाञ्चक्राथे / उदीखांचक्राथे / उदीखाम्बभूवाथे / उदीखांबभूवाथे / उदीखामासाथे
उदीखाञ्चकृढ्वे / उदीखांचकृढ्वे / उदीखाम्बभूविध्वे / उदीखांबभूविध्वे / उदीखाम्बभूविढ्वे / उदीखांबभूविढ्वे / उदीखामासिध्वे
उत्तम
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखाञ्चकृवहे / उदीखांचकृवहे / उदीखाम्बभूविवहे / उदीखांबभूविवहे / उदीखामासिवहे
उदीखाञ्चकृमहे / उदीखांचकृमहे / उदीखाम्बभूविमहे / उदीखांबभूविमहे / उदीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः