उप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपेखाञ्चकार / उपेखांचकार / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उपेखाञ्चक्रतुः / उपेखांचक्रतुः / उपेखाम्बभूवतुः / उपेखांबभूवतुः / उपेखामासतुः
उपेखाञ्चक्रुः / उपेखांचक्रुः / उपेखाम्बभूवुः / उपेखांबभूवुः / उपेखामासुः
मध्यम
उपेखाञ्चकर्थ / उपेखांचकर्थ / उपेखाम्बभूविथ / उपेखांबभूविथ / उपेखामासिथ
उपेखाञ्चक्रथुः / उपेखांचक्रथुः / उपेखाम्बभूवथुः / उपेखांबभूवथुः / उपेखामासथुः
उपेखाञ्चक्र / उपेखांचक्र / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उत्तम
उपेखाञ्चकर / उपेखांचकर / उपेखाञ्चकार / उपेखांचकार / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उपेखाञ्चकृव / उपेखांचकृव / उपेखाम्बभूविव / उपेखांबभूविव / उपेखामासिव
उपेखाञ्चकृम / उपेखांचकृम / उपेखाम्बभूविम / उपेखांबभूविम / उपेखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपेखाञ्चक्रे / उपेखांचक्रे / उपेखाम्बभूवे / उपेखांबभूवे / उपेखामाहे
उपेखाञ्चक्राते / उपेखांचक्राते / उपेखाम्बभूवाते / उपेखांबभूवाते / उपेखामासाते
उपेखाञ्चक्रिरे / उपेखांचक्रिरे / उपेखाम्बभूविरे / उपेखांबभूविरे / उपेखामासिरे
मध्यम
उपेखाञ्चकृषे / उपेखांचकृषे / उपेखाम्बभूविषे / उपेखांबभूविषे / उपेखामासिषे
उपेखाञ्चक्राथे / उपेखांचक्राथे / उपेखाम्बभूवाथे / उपेखांबभूवाथे / उपेखामासाथे
उपेखाञ्चकृढ्वे / उपेखांचकृढ्वे / उपेखाम्बभूविध्वे / उपेखांबभूविध्वे / उपेखाम्बभूविढ्वे / उपेखांबभूविढ्वे / उपेखामासिध्वे
उत्तम
उपेखाञ्चक्रे / उपेखांचक्रे / उपेखाम्बभूवे / उपेखांबभूवे / उपेखामाहे
उपेखाञ्चकृवहे / उपेखांचकृवहे / उपेखाम्बभूविवहे / उपेखांबभूविवहे / उपेखामासिवहे
उपेखाञ्चकृमहे / उपेखांचकृमहे / उपेखाम्बभूविमहे / उपेखांबभूविमहे / उपेखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः