नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चक्रतुः / नीखांचक्रतुः / नीखाम्बभूवतुः / नीखांबभूवतुः / नीखामासतुः
नीखाञ्चक्रुः / नीखांचक्रुः / नीखाम्बभूवुः / नीखांबभूवुः / नीखामासुः
मध्यम
नीखाञ्चकर्थ / नीखांचकर्थ / नीखाम्बभूविथ / नीखांबभूविथ / नीखामासिथ
नीखाञ्चक्रथुः / नीखांचक्रथुः / नीखाम्बभूवथुः / नीखांबभूवथुः / नीखामासथुः
नीखाञ्चक्र / नीखांचक्र / नीखाम्बभूव / नीखांबभूव / नीखामास
उत्तम
नीखाञ्चकर / नीखांचकर / नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चकृव / नीखांचकृव / नीखाम्बभूविव / नीखांबभूविव / नीखामासिव
नीखाञ्चकृम / नीखांचकृम / नीखाम्बभूविम / नीखांबभूविम / नीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखाञ्चक्राते / नीखांचक्राते / नीखाम्बभूवाते / नीखांबभूवाते / नीखामासाते
नीखाञ्चक्रिरे / नीखांचक्रिरे / नीखाम्बभूविरे / नीखांबभूविरे / नीखामासिरे
मध्यम
नीखाञ्चकृषे / नीखांचकृषे / नीखाम्बभूविषे / नीखांबभूविषे / नीखामासिषे
नीखाञ्चक्राथे / नीखांचक्राथे / नीखाम्बभूवाथे / नीखांबभूवाथे / नीखामासाथे
नीखाञ्चकृढ्वे / नीखांचकृढ्वे / नीखाम्बभूविध्वे / नीखांबभूविध्वे / नीखाम्बभूविढ्वे / नीखांबभूविढ्वे / नीखामासिध्वे
उत्तम
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखाञ्चकृवहे / नीखांचकृवहे / नीखाम्बभूविवहे / नीखांबभूविवहे / नीखामासिवहे
नीखाञ्चकृमहे / नीखांचकृमहे / नीखाम्बभूविमहे / नीखांबभूविमहे / नीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः