अति + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतीखाञ्चकार / अतीखांचकार / अतीखाम्बभूव / अतीखांबभूव / अतीखामास
अतीखाञ्चक्रतुः / अतीखांचक्रतुः / अतीखाम्बभूवतुः / अतीखांबभूवतुः / अतीखामासतुः
अतीखाञ्चक्रुः / अतीखांचक्रुः / अतीखाम्बभूवुः / अतीखांबभूवुः / अतीखामासुः
मध्यम
अतीखाञ्चकर्थ / अतीखांचकर्थ / अतीखाम्बभूविथ / अतीखांबभूविथ / अतीखामासिथ
अतीखाञ्चक्रथुः / अतीखांचक्रथुः / अतीखाम्बभूवथुः / अतीखांबभूवथुः / अतीखामासथुः
अतीखाञ्चक्र / अतीखांचक्र / अतीखाम्बभूव / अतीखांबभूव / अतीखामास
उत्तम
अतीखाञ्चकर / अतीखांचकर / अतीखाञ्चकार / अतीखांचकार / अतीखाम्बभूव / अतीखांबभूव / अतीखामास
अतीखाञ्चकृव / अतीखांचकृव / अतीखाम्बभूविव / अतीखांबभूविव / अतीखामासिव
अतीखाञ्चकृम / अतीखांचकृम / अतीखाम्बभूविम / अतीखांबभूविम / अतीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीखाञ्चक्रे / अतीखांचक्रे / अतीखाम्बभूवे / अतीखांबभूवे / अतीखामाहे
अतीखाञ्चक्राते / अतीखांचक्राते / अतीखाम्बभूवाते / अतीखांबभूवाते / अतीखामासाते
अतीखाञ्चक्रिरे / अतीखांचक्रिरे / अतीखाम्बभूविरे / अतीखांबभूविरे / अतीखामासिरे
मध्यम
अतीखाञ्चकृषे / अतीखांचकृषे / अतीखाम्बभूविषे / अतीखांबभूविषे / अतीखामासिषे
अतीखाञ्चक्राथे / अतीखांचक्राथे / अतीखाम्बभूवाथे / अतीखांबभूवाथे / अतीखामासाथे
अतीखाञ्चकृढ्वे / अतीखांचकृढ्वे / अतीखाम्बभूविध्वे / अतीखांबभूविध्वे / अतीखाम्बभूविढ्वे / अतीखांबभूविढ्वे / अतीखामासिध्वे
उत्तम
अतीखाञ्चक्रे / अतीखांचक्रे / अतीखाम्बभूवे / अतीखांबभूवे / अतीखामाहे
अतीखाञ्चकृवहे / अतीखांचकृवहे / अतीखाम्बभूविवहे / अतीखांबभूविवहे / अतीखामासिवहे
अतीखाञ्चकृमहे / अतीखांचकृमहे / अतीखाम्बभूविमहे / अतीखांबभूविमहे / अतीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः