आङ् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एखाञ्चकार / एखांचकार / एखाम्बभूव / एखांबभूव / एखामास
एखाञ्चक्रतुः / एखांचक्रतुः / एखाम्बभूवतुः / एखांबभूवतुः / एखामासतुः
एखाञ्चक्रुः / एखांचक्रुः / एखाम्बभूवुः / एखांबभूवुः / एखामासुः
मध्यम
एखाञ्चकर्थ / एखांचकर्थ / एखाम्बभूविथ / एखांबभूविथ / एखामासिथ
एखाञ्चक्रथुः / एखांचक्रथुः / एखाम्बभूवथुः / एखांबभूवथुः / एखामासथुः
एखाञ्चक्र / एखांचक्र / एखाम्बभूव / एखांबभूव / एखामास
उत्तम
एखाञ्चकर / एखांचकर / एखाञ्चकार / एखांचकार / एखाम्बभूव / एखांबभूव / एखामास
एखाञ्चकृव / एखांचकृव / एखाम्बभूविव / एखांबभूविव / एखामासिव
एखाञ्चकृम / एखांचकृम / एखाम्बभूविम / एखांबभूविम / एखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एखाञ्चक्रे / एखांचक्रे / एखाम्बभूवे / एखांबभूवे / एखामाहे
एखाञ्चक्राते / एखांचक्राते / एखाम्बभूवाते / एखांबभूवाते / एखामासाते
एखाञ्चक्रिरे / एखांचक्रिरे / एखाम्बभूविरे / एखांबभूविरे / एखामासिरे
मध्यम
एखाञ्चकृषे / एखांचकृषे / एखाम्बभूविषे / एखांबभूविषे / एखामासिषे
एखाञ्चक्राथे / एखांचक्राथे / एखाम्बभूवाथे / एखांबभूवाथे / एखामासाथे
एखाञ्चकृढ्वे / एखांचकृढ्वे / एखाम्बभूविध्वे / एखांबभूविध्वे / एखाम्बभूविढ्वे / एखांबभूविढ्वे / एखामासिध्वे
उत्तम
एखाञ्चक्रे / एखांचक्रे / एखाम्बभूवे / एखांबभूवे / एखामाहे
एखाञ्चकृवहे / एखांचकृवहे / एखाम्बभूविवहे / एखांबभूविवहे / एखामासिवहे
एखाञ्चकृमहे / एखांचकृमहे / एखाम्बभूविमहे / एखांबभूविमहे / एखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः