प्रति + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतीखाञ्चकार / प्रतीखांचकार / प्रतीखाम्बभूव / प्रतीखांबभूव / प्रतीखामास
प्रतीखाञ्चक्रतुः / प्रतीखांचक्रतुः / प्रतीखाम्बभूवतुः / प्रतीखांबभूवतुः / प्रतीखामासतुः
प्रतीखाञ्चक्रुः / प्रतीखांचक्रुः / प्रतीखाम्बभूवुः / प्रतीखांबभूवुः / प्रतीखामासुः
मध्यम
प्रतीखाञ्चकर्थ / प्रतीखांचकर्थ / प्रतीखाम्बभूविथ / प्रतीखांबभूविथ / प्रतीखामासिथ
प्रतीखाञ्चक्रथुः / प्रतीखांचक्रथुः / प्रतीखाम्बभूवथुः / प्रतीखांबभूवथुः / प्रतीखामासथुः
प्रतीखाञ्चक्र / प्रतीखांचक्र / प्रतीखाम्बभूव / प्रतीखांबभूव / प्रतीखामास
उत्तम
प्रतीखाञ्चकर / प्रतीखांचकर / प्रतीखाञ्चकार / प्रतीखांचकार / प्रतीखाम्बभूव / प्रतीखांबभूव / प्रतीखामास
प्रतीखाञ्चकृव / प्रतीखांचकृव / प्रतीखाम्बभूविव / प्रतीखांबभूविव / प्रतीखामासिव
प्रतीखाञ्चकृम / प्रतीखांचकृम / प्रतीखाम्बभूविम / प्रतीखांबभूविम / प्रतीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतीखाञ्चक्रे / प्रतीखांचक्रे / प्रतीखाम्बभूवे / प्रतीखांबभूवे / प्रतीखामाहे
प्रतीखाञ्चक्राते / प्रतीखांचक्राते / प्रतीखाम्बभूवाते / प्रतीखांबभूवाते / प्रतीखामासाते
प्रतीखाञ्चक्रिरे / प्रतीखांचक्रिरे / प्रतीखाम्बभूविरे / प्रतीखांबभूविरे / प्रतीखामासिरे
मध्यम
प्रतीखाञ्चकृषे / प्रतीखांचकृषे / प्रतीखाम्बभूविषे / प्रतीखांबभूविषे / प्रतीखामासिषे
प्रतीखाञ्चक्राथे / प्रतीखांचक्राथे / प्रतीखाम्बभूवाथे / प्रतीखांबभूवाथे / प्रतीखामासाथे
प्रतीखाञ्चकृढ्वे / प्रतीखांचकृढ्वे / प्रतीखाम्बभूविध्वे / प्रतीखांबभूविध्वे / प्रतीखाम्बभूविढ्वे / प्रतीखांबभूविढ्वे / प्रतीखामासिध्वे
उत्तम
प्रतीखाञ्चक्रे / प्रतीखांचक्रे / प्रतीखाम्बभूवे / प्रतीखांबभूवे / प्रतीखामाहे
प्रतीखाञ्चकृवहे / प्रतीखांचकृवहे / प्रतीखाम्बभूविवहे / प्रतीखांबभूविवहे / प्रतीखामासिवहे
प्रतीखाञ्चकृमहे / प्रतीखांचकृमहे / प्रतीखाम्बभूविमहे / प्रतीखांबभूविमहे / प्रतीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः