परि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परीखाञ्चकार / परीखांचकार / परीखाम्बभूव / परीखांबभूव / परीखामास
परीखाञ्चक्रतुः / परीखांचक्रतुः / परीखाम्बभूवतुः / परीखांबभूवतुः / परीखामासतुः
परीखाञ्चक्रुः / परीखांचक्रुः / परीखाम्बभूवुः / परीखांबभूवुः / परीखामासुः
मध्यम
परीखाञ्चकर्थ / परीखांचकर्थ / परीखाम्बभूविथ / परीखांबभूविथ / परीखामासिथ
परीखाञ्चक्रथुः / परीखांचक्रथुः / परीखाम्बभूवथुः / परीखांबभूवथुः / परीखामासथुः
परीखाञ्चक्र / परीखांचक्र / परीखाम्बभूव / परीखांबभूव / परीखामास
उत्तम
परीखाञ्चकर / परीखांचकर / परीखाञ्चकार / परीखांचकार / परीखाम्बभूव / परीखांबभूव / परीखामास
परीखाञ्चकृव / परीखांचकृव / परीखाम्बभूविव / परीखांबभूविव / परीखामासिव
परीखाञ्चकृम / परीखांचकृम / परीखाम्बभूविम / परीखांबभूविम / परीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परीखाञ्चक्रे / परीखांचक्रे / परीखाम्बभूवे / परीखांबभूवे / परीखामाहे
परीखाञ्चक्राते / परीखांचक्राते / परीखाम्बभूवाते / परीखांबभूवाते / परीखामासाते
परीखाञ्चक्रिरे / परीखांचक्रिरे / परीखाम्बभूविरे / परीखांबभूविरे / परीखामासिरे
मध्यम
परीखाञ्चकृषे / परीखांचकृषे / परीखाम्बभूविषे / परीखांबभूविषे / परीखामासिषे
परीखाञ्चक्राथे / परीखांचक्राथे / परीखाम्बभूवाथे / परीखांबभूवाथे / परीखामासाथे
परीखाञ्चकृढ्वे / परीखांचकृढ्वे / परीखाम्बभूविध्वे / परीखांबभूविध्वे / परीखाम्बभूविढ्वे / परीखांबभूविढ्वे / परीखामासिध्वे
उत्तम
परीखाञ्चक्रे / परीखांचक्रे / परीखाम्बभूवे / परीखांबभूवे / परीखामाहे
परीखाञ्चकृवहे / परीखांचकृवहे / परीखाम्बभूविवहे / परीखांबभूविवहे / परीखामासिवहे
परीखाञ्चकृमहे / परीखांचकृमहे / परीखाम्बभूविमहे / परीखांबभूविमहे / परीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः