प्र + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रेखाञ्चकार / प्रेखांचकार / प्रेखाम्बभूव / प्रेखांबभूव / प्रेखामास
प्रेखाञ्चक्रतुः / प्रेखांचक्रतुः / प्रेखाम्बभूवतुः / प्रेखांबभूवतुः / प्रेखामासतुः
प्रेखाञ्चक्रुः / प्रेखांचक्रुः / प्रेखाम्बभूवुः / प्रेखांबभूवुः / प्रेखामासुः
मध्यम
प्रेखाञ्चकर्थ / प्रेखांचकर्थ / प्रेखाम्बभूविथ / प्रेखांबभूविथ / प्रेखामासिथ
प्रेखाञ्चक्रथुः / प्रेखांचक्रथुः / प्रेखाम्बभूवथुः / प्रेखांबभूवथुः / प्रेखामासथुः
प्रेखाञ्चक्र / प्रेखांचक्र / प्रेखाम्बभूव / प्रेखांबभूव / प्रेखामास
उत्तम
प्रेखाञ्चकर / प्रेखांचकर / प्रेखाञ्चकार / प्रेखांचकार / प्रेखाम्बभूव / प्रेखांबभूव / प्रेखामास
प्रेखाञ्चकृव / प्रेखांचकृव / प्रेखाम्बभूविव / प्रेखांबभूविव / प्रेखामासिव
प्रेखाञ्चकृम / प्रेखांचकृम / प्रेखाम्बभूविम / प्रेखांबभूविम / प्रेखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रेखाञ्चक्रे / प्रेखांचक्रे / प्रेखाम्बभूवे / प्रेखांबभूवे / प्रेखामाहे
प्रेखाञ्चक्राते / प्रेखांचक्राते / प्रेखाम्बभूवाते / प्रेखांबभूवाते / प्रेखामासाते
प्रेखाञ्चक्रिरे / प्रेखांचक्रिरे / प्रेखाम्बभूविरे / प्रेखांबभूविरे / प्रेखामासिरे
मध्यम
प्रेखाञ्चकृषे / प्रेखांचकृषे / प्रेखाम्बभूविषे / प्रेखांबभूविषे / प्रेखामासिषे
प्रेखाञ्चक्राथे / प्रेखांचक्राथे / प्रेखाम्बभूवाथे / प्रेखांबभूवाथे / प्रेखामासाथे
प्रेखाञ्चकृढ्वे / प्रेखांचकृढ्वे / प्रेखाम्बभूविध्वे / प्रेखांबभूविध्वे / प्रेखाम्बभूविढ्वे / प्रेखांबभूविढ्वे / प्रेखामासिध्वे
उत्तम
प्रेखाञ्चक्रे / प्रेखांचक्रे / प्रेखाम्बभूवे / प्रेखांबभूवे / प्रेखामाहे
प्रेखाञ्चकृवहे / प्रेखांचकृवहे / प्रेखाम्बभूविवहे / प्रेखांबभूविवहे / प्रेखामासिवहे
प्रेखाञ्चकृमहे / प्रेखांचकृमहे / प्रेखाम्बभूविमहे / प्रेखांबभूविमहे / प्रेखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः